No edit permissions for Español

Text 212

tabe bhaṭṭācārye prabhu susthira karila
sthira hañā bhaṭṭācārya bahu stuti kaila

tabe—entonces; bhaṭṭācārye—a Sārvabhauma Bhaṭṭācārya; prabhu—el Señor Śrī Caitanya Mahāprabhu; su-sthira—apaciguamiento; karila—hizo; sthira hañā—estando calmado; bhaṭṭācārya—Sārvabhauma Bhaṭṭācārya; bahu—muchas; stuti—oraciones; kaila—ofreció.

Después de esto, Śrī Caitanya Mahāprabhu calmó al Bhaṭṭācārya, quien, una vez sereno, ofreció muchas oraciones al Señor.

« Previous Next »