No edit permissions for Español

Text 74

bhaṭṭācārya kahe, — ‘iṅhāra prauḍha yauvana
kemate sannyāsa-dharma ha-ibe rakṣaṇa

bhaṭṭācārya kahe—Sārvabhauma Bhaṭṭācārya contestó; iṅhāra—Suya; prauḍha—plena; yauvana—juventud; kemate—cómo; sannyāsa-dharma—principios de los sannyāsīs; ha-ibe—habrá; rakṣaṇa—protección.

El Bhaṭṭācārya preguntó: «Śrī Caitanya Mahāprabhu está en la flor de Su juventud. ¿Cómo puede mantener los principios de sannyāsa?»

« Previous Next »