No edit permissions for Português

VERSO 74

bhaṭṭācārya kahe, — ‘iṅhāra prauḍha yauvana
kemate sannyāsa-dharma ha-ibe rakṣaṇa

bhaṭṭācārya kahe — Sārvabhauma Bhaṭṭācārya respondeu; iṅhāra — Sua; prauḍha — plena; yauvana — juventude; kemate — como; sannyāsa-dharma — princípios de um sannyāsī; ha-ibe — haverá; rakṣaṇa — proteção.

O Bhaṭṭācārya perguntou: “Śrī Caitanya Mahāprabhu está em plena juventude. Como Ele consegue manter Seus princípios de sannyāsa?”

« Previous Next »