No edit permissions for Español

Text 54

dina pāṅca rahi’ prabhu bhaṭṭācārya-sthāne
calibāra lāgi’ ājñā māgilā āpane

dina pāṅca—cinco días; rahi’—tras quedarse; prabhu—el Señor Śrī Caitanya Mahāprabhu; bhaṭṭācārya-sthāne—en casa de Sārvabhauma Bhaṭṭācārya; calibāra lāgi’—para partir; ājñā—orden; māgilā—pidió; āpane—personalmente.

Después de pasar cinco días en casa de Sārvabhauma Bhaṭṭācārya, Śrī Caitanya Mahāprabhu pidió personalmente permiso para partir hacia el sur de la India.

« Previous Next »