No edit permissions for Español

Text 6

yudhiṣṭhira uvāca
sampreṣito dvārakāyāṁ
jiṣṇur bandhu-didṛkṣayā
jñātuṁ ca puṇya-ślokasya
kṛṣṇasya ca viceṣṭitam

yudhiṣṭhiraḥ uvāca—Mahārāja Yudhiṣṭhira dijo; sampreṣitaḥ—se ha ido a; dvārakāyām—Dvārakā; jiṣṇuḥ—Arjuna; bandhu—amigos; didṛkṣayā—con objeto de reunirse; jñātum—para saber; ca—también; puṇya-ślokasya—de la Personalidad de Dios; kṛṣṇasya—del Señor Śrī Kṛṣṇa; ca—y; viceṣṭitam—programa de trabajo.

Mahārāja Yudhiṣṭhira le dijo a su hermano menor Bhīmasena: Envié a Arjuna a Dvārakā para que se reuniera con sus amigos y le preguntara a la Personalidad de Dios Kṛṣṇa acerca de su programa de trabajo.

« Previous Next »