No edit permissions for Japanese

Text 6

yudhiṣṭhira uvāca
sampreṣito dvārakāyāṁ
jiṣṇur bandhu-didṛkṣayā
jñātuṁ ca puṇya-ślokasya
kṛṣṇasya ca viceṣṭitam

yudhiṣṭhiraḥ uvāca — Mahārāja Yudhiṣṭhira said; sampreṣitaḥ — has gone to; dvārakāyām — Dvārakā; jiṣṇuḥ — Arjuna; bandhu — friends; didṛkṣayā — for the sake of meeting; jñātum — to know; ca — also; puṇya-ślokasya — of the Personality of Godhead; kṛṣṇasya — of Lord Śrī Kṛṣṇa; ca — and; viceṣṭitam — program of work.

Mahārāja Yudhiṣṭhira said to his younger brother Bhīmasena: I sent Arjuna to Dvārakā to meet his friends and to learn from the Personality of Godhead, Kṛṣṇa, of His program of work.

« Previous Next »