No edit permissions for Español

Text 26

pralambo dhenuko ’riṣṭas
tṛṇāvarto bakādayaḥ
daityāḥ surāsura-jito
hatā yeneha līlayā

pralambaḥ dhenukaḥ ariṣṭaḥ — Pralamba, Dhenuka and Ariṣṭa; tṛṇāvartaḥ — Tṛṇāvarta; baka-ādayaḥ — Baka and others; daityāḥ — demons; sura-asura — both the demigods and the demons; jitaḥ — who conquered; hatāḥ — killed; yena — by whom; iha — here (in Vṛndāvana); līlayā — easily.

Here in Vṛndāvana, Kṛṣṇa and Balarāma easily destroyed demons like Pralamba, Dhenuka, Arista, Tṛṇāvarta and Baka, who had themselves defeated both demigods and other demons.

« Previous Next »