No edit permissions for Español

Text 8

havirdhānād dhavirdhānī
vidurāsūta ṣaṭ sutān
barhiṣadaṁ gayaṁ śuklaṁ
kṛṣṇaṁ satyaṁ jitavratam

havirdhānāt—de Havirdhāna; havirdhānī—el nombre de la esposa de Havirdhāna; vidura—¡oh, Vidura!; asūta—dio a luz; ṣaṭ—seis; sutān—hijos; barhiṣadam—de nombre Barhiṣat; gayam—de nombre Gaya; śuklam—de nombre Śukla; kṛṣṇam—de nombre Kṛṣṇa; satyam—de nombre Satya; jitavratam—de nombre Jitavrata.

Havirdhāna, el hijo de Mahārāja Antardhāna, estaba casado con Havirdhānī, con la que tuvo seis hijos: Barhiṣat, Gaya, Śukla, Kṛṣṇa, Satya y Jitavrata.

« Previous Next »