No edit permissions for Čeština

SLOKA 8

havirdhānād dhavirdhānī
vidurāsūta ṣaṭ sutān
barhiṣadaṁ gayaṁ śuklaṁ
kṛṣṇaṁ satyaṁ jitavratam

havirdhānāt—od Havirdhāny; havirdhānī—jméno Havirdhānovy manželky; vidura—ó Viduro; asūta—porodila; ṣaṭ—šest; sutān—synů; barhiṣadam—jménem Barhiṣat; gayam—jménem Gaya; śuklam—jménem Śukla; kṛṣṇam—jménem Kṛṣṇa; satyam—jménem Satya; jitavratam — jménem Jitavrata.

Havirdhāna, syn Mahārāje Antardhāny, měl manželku jménem Havirdhānī. Ta porodila šest synů, kteří se jmenovali Barhiṣat, Gaya, Śukla, Kṛṣṇa, Satya a Jitavrata.

« Previous Next »