No edit permissions for Español

Text 6

yasmin nava varṣāṇi nava-yojana-sahasrāyāmāny aṣṭabhir maryādā-giribhiḥ suvibhaktāni bhavanti.


yasmin—en Jambūdvīpa; nava—nueve; varṣāṇi—divisiones de tierra; nava-yojana-sahasra—116 000 kilómetros de longitud;āyāmāni—midiendo; aṣṭabhiḥ—por ocho; maryādā—que indican los límites; giribhiḥ—por montañas; suvibhaktāni—claramente separadas unas de otras; bhavanti—están.


Jambūdvīpa está dividida en nueve extensiones de tierra, de 9 000 yojanas (116 000 kilómetros) de longitud cada una. Están claramente separadas por ocho montañas que constituyen sus límites.


SIGNIFICADO: Śrīla Viśvanātha Cakravartī Ṭhākura presenta la siguiente cita del Vāyu Purāṇa, en donde se señalan las posiciones de las diversas montañas, comenzando por los Himālayas:

dhanurvat saṁsthite jñeye dve varṣe dakṣiṇottare; dīrghāṇi tatra catvāri caturasram ilāvṛtam iti dakṣiṇottare bhāratottara-kuru-varṣe catvāri kiṁpuruṣa-harivarṣa-ramyaka-hiraṇmayāni varṣāṇi nīla-niṣadhayos tiraścinībhūya samudra-praviṣṭayoḥ saṁlagnatvam aṅgīkṛtya bhadrāśva-ketumālayor api dhanur-ākṛtitvam; atas tayor dairghyata eva madhye saṅkucitatvena nava-sahasrāyāmatvam; ilāvṛtasya tu meroḥ sakāśāt catur-dikṣu nava-sahasrāyāmatvaṁ saṁbhavet vastutas tv ilāvṛta-bhadrāśva-ketumālānāṁ catus-triṁśat-sahasrāyāmatvaṁ jñeyam.

« Previous Next »