No edit permissions for Español

Text 21

āmo madhuruho meghapṛṣṭhaḥ sudhāmā bhrājiṣṭho lohitārṇo vanaspatir iti ghṛtapṛṣṭha-sutās teṣāṁ varṣa-girayaḥ sapta saptaiva nadyaś cābhikhyātāḥ śuklo vardhamāno bhojana upabarhiṇo nando nandanaḥ sarvatobhadra iti abhayā amṛtaughā āryakā tīrthavatī rūpavatī pavitravatī śukleti.


āmaḥ—Āma; madhu-ruhaḥ—Madhuruha; megha-pṛṣṭhaḥ—Meghapṛṣṭha; sudhāmā—Sudhāmā; bhrājiṣṭhaḥ—Bhrājiṣṭha; lohitārṇaḥ—Lohitārṇa; vanaspatiḥ—Vanaspati; iti—así; ghṛtapṛṣṭha-sutāḥ—los hijos de Ghṛtapṛṣṭha; teṣām—de esos hijos; varṣa-girayaḥ—montañas que marcan los límites de las regiones; sapta—siete; sapta—siete; eva—también; nadyaḥ—ríos; ca—y; abhikhyātāḥ—famosas; śuklaḥ vardhamānaḥ—Śukla y Vardhamāna; bhojanaḥ—Bhojana; upabarhiṇaḥ—Upabarhiṇa; nandaḥ—Nanda; nandanaḥ—Nandana; sarvataḥ-bhadraḥ—Sarvatobhadra; iti—así; abhayā—Abhayā; amṛtaughā—Amṛtaughā; āryakā—Āryakā; tīrthavatī—Tīrthavatī; rūpavatī—Rūpavatī; pavitravatī—Pavitravatī; śuklā—Śuklā; iti—así.


Los nombres de los hijos de Mahārāja Ghṛtapṛṣṭha son: Āma, Madhuruha, Meghapṛṣṭha, Sudhāmā, Bhrājiṣṭha, Lohitārṇa y Vanaspati. En su isla hay siete montañas que marcan los límites de las siete regiones; también hay siete ríos. Los nombres de las montañas son: Śukla, Vardhamāna, Bhojana, Upabarhiṇa, Nanda, Nandana y Sarvatobhadra. Los ríos son los siguientes: Abhayā, Amṛtaughā, Āryakā, Tīrthavatī, Rūpavatī, Pavitravatī y Śuklā.

« Previous Next »