No edit permissions for Español

Text 27

tad-varṣa-puruṣā ṛtavrata-satyavrata-dānavratānuvrata-nāmāno bhagavantaṁ vāyv-ātmakaṁ prāṇāyāma-vidhūta-rajas-tamasaḥ parama-samādhinā yajante.


tat-varṣa-puruṣāḥ—los habitantes de esas regiones; ṛta-vrata—ṛtavrata; satya-vrata—satyavrata; dāna-vrata—dānavrata; anuvrata—a nuvrata; nāmānaḥ—con los cuatro nombres; bhagavantam—a la Suprema Personalidad de Dios; vāyu-ātmakam—representada por el semidiós Vāyu; prāṇāyāma—con la práctica reguladora de los aires del cuerpo; vidhūta—purificado; rajaḥ-tamasaḥ—cuya pasión e ignorancia; parama—sublime; samādhinā—mediante el trance; yajante—adoran.


Los habitantes de esas islas también se dividen en cuatro castas: los ṛtavratas, los satyavratas, los dānavratas, y los anuvratas,equivalentes a los brāhmaṇas, los kṣatriyas, los vaiśyas, y los śūdras. Practican prāṇāyāma y yoga místico, y, estado de trance, adoran al Señor Supremo en la forma de Vāyu.

« Previous Next »