No edit permissions for Español

Text 2

tasyām u ha vā ātmajān kārtsnyenānurūpān ātmanaḥ pañca janayām āsa bhūtādir iva bhūta-sūkṣmāṇi sumatiṁ rāṣṭrabhṛtaṁ sudarśanam āvaraṇaṁ dhūmraketum iti.


tasyām—en su vientre; u ha vā—en verdad; ātma-jān—hijos; kārtsnyena—por completo; anurūpān—exactamente como; ātmanaḥ—él mismo; pañca—cinco; janayām āsa—engendró; bhūta-ādiḥ iva—como el ego falso; bhūta-sūkṣmāṇi—los cinco objetos sutiles de la percepción de los sentidos; su-matim—Sumati; rāṣṭra-bhṛtam—Rāṣṭrabhṛta; su-darśanam—Sudarśana; āvaraṇam—Āvaraṇa; dhūmra-ketum—Dhūmraketu; iti—así.


Del mismo modo que el ego falso crea los objetos sutiles de los sentidos, Mahārāja Bharata creó cinco hijos en el vientre de su esposa, Pañcajanī. Esos hijos se llamaron Sumati, Rāṣṭrabhṛta, Sudarśana, Āvaraṇa y Dhūmraketu.

« Previous Next »