No edit permissions for Hebrew

Text 2

tasyām u ha vā ātmajān kārtsnyenānurūpān ātmanaḥ pañca janayām āsa bhūtādir iva bhūta-sūkṣmāṇi sumatiṁ rāṣṭrabhṛtaṁ sudarśanam āvaraṇaṁ dhūmraketum iti.

tasyām — in her womb; u ha vā — indeed; ātma-jān — sons; kārtsnyena — entirely; anurūpān — exactly like; ātmanaḥ — himself; pañca — five; janayām āsa — begot; bhūta-ādiḥ iva — like the false ego; bhūta-sūkṣmāṇi — the five subtle objects of sense perception; su-matim — Sumatim; rāṣṭra-bhṛtam — Rāṣṭrabhṛta; su-darśanam — Sudarśana; āvaraṇam — Āvaraṇa; dhūmra-ketum — Dhūmraketu; iti — thus.

Just as the false ego creates the subtle sense objects, Mahārāja Bharata created five sons in the womb of Pañcajanī, his wife. These sons were named Sumati, Rāṣṭrabhṛta, Sudarśana, Āvaraṇa and Dhūmraketu.

« Previous Next »