No edit permissions for Español

Text 8

śrī-sūta uvāca
parīkṣito ’tha sampraśnaṁ
bhagavān bādarāyaṇiḥ
niśamya śraddadhānasya
pratinandya vaco ’bravīt

śrī-sūtaḥ uvāca—Śrī Sūta Gosvāmī dijo; parīkṣitaḥ—de Mahārāja Parīkṣit; atha—así; sampraśnam—la pregunta perfecta; bhagavān—el más poderoso; bādarāyaṇiḥ—Śukadeva Gosvāmī, el hijo de Vyāsadeva; niśamya—escuchar; śraddadhānasya—de su discípulo, que era tan fiel en la comprensión de la verdad; pratinandya—felicitando; vacaḥ—palabras; abravīt—habló.

Śrī Sūta Gosvāmī dijo: Tras escuchar la inteligente pregunta de Mahārāja Parīkṣit, Śukadeva Gosvāmī, el sabio más poderoso, se dispuso a responder a su discípulo con mucho afecto.

« Previous Next »