No edit permissions for Korean

Text 8

śrī-sūta uvāca
parīkṣito ’tha sampraśnaṁ
bhagavān bādarāyaṇiḥ
niśamya śraddadhānasya
pratinandya vaco ’bravīt

śrī-sūtaḥ uvāca — Śrī Sūta Gosvāmī said; parīkṣitaḥ — of Mahārāja Parīkṣit; atha — thus; sampraśnam — the perfect question; bhagavān — the most powerful; bādarāyaṇiḥ — Śukadeva Gosvāmī, the son of Vyāsadeva; niśamya — hearing; śraddadhānasya — of his disciple, who was so faithful in understanding the truth; pratinandya — congratulating; vacaḥ — words; abravīt — spoke.

Śrī Sūta Gosvāmī said: After hearing Mahārāja Parīkṣit’s very intelligent question, Śukadeva Gosvāmī, the most powerful sage, began answering his disciple with great affection.

« Previous Next »