No edit permissions for Español

Text 1

śrī-śuka uvāca
pṛśnis tu patnī savituḥ
sāvitrīṁ vyāhṛtiṁ trayīm
agnihotraṁ paśuṁ somaṁ
cāturmāsyaṁ mahā-makhān

śrī-śukaḥ uvāca—Śrī Śukadeva Gosvāmī dijo; pṛśniḥ—Pṛśni; tu—entonces; patnī—esposa; savituḥ—de Savitā; sāvitrīm—Sāvitrī; vyāhṛtim—Vyāhṛti; trayīm—Trayī; agnihotram—Agnihotra; paśum—Paśu; somam—Soma; cāturmāsyam—Cāturmāsya; mahā-makhān—los cinco Mahāyajñas.

Śrī Śukadeva Gosvāmī dijo: Pṛśni, esposa de Savitā, el quinto de los doce hijos de Aditi, fue madre de tres hijas: Sāvitrī, Vyāhṛti y Trayī; también tuvo varios hijos, cuyos nombres fueron Agnihotra, Paśu, Soma, Cāturmāsya y los cinco Mahāyajñas.

« Previous Next »