No edit permissions for Hebrew

Text 1

śrī-śuka uvāca
pṛśnis tu patnī savituḥ
sāvitrīṁ vyāhṛtiṁ trayīm
agnihotraṁ paśuṁ somaṁ
cāturmāsyaṁ mahā-makhān

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī said; pṛśniḥ — Pṛśni; tu — then; patnī — wife; savituḥ — of Savitā; sāvitrīm — Sāvitrī; vyāhṛtim — Vyāhṛti; trayīm — Trayī; agnihotram — Agnihotra; paśum — Paśu; somam — Soma; cāturmāsyam — Cāturmāsya; mahā-makhān — the five Mahāyajñas.

Śrī Śukadeva Gosvāmī said: Pṛśni, who was the wife of Savitā, the fifth of the twelve sons of Aditi, gave birth to three daughters — Sāvitrī, Vyāhṛti and Trayī — and the sons named Agnihotra, Paśu, Soma, Cāturmāsya and the five Mahāyajñas.

« Previous Next »