No edit permissions for Español

Text 15

vāstor āṅgirasī-putro
viśvakarmākṛtī-patiḥ
tato manuś cākṣuṣo ’bhūd
viśve sādhyā manoḥ sutāḥ


vāstoḥ—de Vāstu; āṅgirasī—de su esposa, llamada Āṅgirasī; putraḥ—el hijo; viśvakarmā—Viśvakarmā; ākṛtī-patiḥ—el esposo de Ākṛtī; tataḥ—de ellos; manuḥ cākṣuṣaḥ—el manu llamado Cākṣuṣa; abhūt—nació; viśve—los viśvadevas;sādhyāḥ—los sādhyasmanoḥ—de Manu; sutāḥ—los hijos.


De Āṅgirasī, la esposa del Vasu llamado Vāstu, nació el gran arquitecto Viśvakarmā. Viśvakarmā se casó con Ākṛtī, de quien nació el manu Cākṣuṣa. Los hijos de Manu fueron los viśvadevas y los sādhyas.

« Previous Next »