No edit permissions for Japanese

Text 15

vāstor āṅgirasī-putro
viśvakarmākṛtī-patiḥ
tato manuś cākṣuṣo ’bhūd
viśve sādhyā manoḥ sutāḥ

vāstoḥ — of Vāstu; āṅgirasī — of his wife named Āṅgirasī; putraḥ — the son; viśvakarmā — Viśvakarmā; ākṛtī-patiḥ — the husband of Ākṛtī; tataḥ — from them; manuḥ cākṣuṣaḥ — the Manu named Cākṣuṣa; abhūt — was born; viśve — the Viśvadevas; sādhyāḥ — the Sādhyas; manoḥ — of Manu; sutāḥ — the sons.

From Āṅgirasī, the wife of the Vasu named Vāstu, was born the great architect Viśvakarmā. Viśvakarmā became the husband of Ākṛtī, from whom the Manu named Cākṣuṣa was born. The sons of Manu were known as the Viśvadevas and Sādhyas.

« Previous Next »