No edit permissions for Español

Texts 4-5

bho bho dānava-daiteyā
dvimūrdhaṁs tryakṣa śambara
śatabāho hayagrīva
namuce pāka ilvala

vipracitte mama vacaḥ
puloman śakunādayaḥ
śṛṇutānantaraṁ sarve
kriyatām āśu mā ciram


bhoḥ—¡oh!; bhoḥ—¡oh!; dānava-daiteyāḥ—dānavas daityasdvi-mūrdhan—Dvimūrdha (dos cabezas); tri-akṣa—Tryakṣa (tres ojos); śambara—Śambara; śata-bāho—Śatabāhu (cien brazos); hayagrīva—Hayagrīva (cabeza de caballo); namuce—Namuci; pāka—Pāka; ilvala—Ilvala; vipracitte—Vipracitti; mama—mis; vacaḥ—palabras; puloman—Puloman; śakuna—Śakuna; ādayaḥ—y demás; śṛṇuta—escuchen tan solo; anantaram—después de eso; sarve—todos; kriyatām—que se haga;āśu—rápidamente; mā—no; ciram—se demoren.


¡Oh, dānavas y daityas! ¡Oh, Dvimūrdha, Tryakṣa, Śambara y Śatabāhu! ¡Oh, Hayagrīva, Namuci, Pāka e Ilvala! ¡Oh, Vipracitti, Puloman, Śakuna y demás demonios! Escúchenme todos atentamente, por favor, y después, sin más demora, actúen conforme a mis palabras.

« Previous Next »