No edit permissions for Español

Text 24

vasiṣṭha-tanayāḥ sapta
ṛṣayaḥ pramadādayaḥ
satyā vedaśrutā bhadrā
devā indras tu satyajit


vasiṣṭha-tanayāḥ—los hijos de Vasiṣṭha; sapta—siete; ṛṣayaḥ—los sabios; pramada-ādayaḥ—encabezados por Pramada; satyāḥ—los Satyas; vedaśrutāḥ—Vedaśrutas; bhadrāḥ—Bhadras; devāḥ—semidioses; indraḥ—el rey del cielo; tu—pero; satyajit—Satyajit.


Durante el reinado del tercer manu, los siete sabios fueron Pramada y otros hijos de Vasiṣṭha. Los Satyas, Vedaśrutas y Bhadras fueron los semidioses, y Satyajit fue nombrado indra, rey del cielo.

« Previous Next »