No edit permissions for Español

Text 23

tṛtīya uttamo nāma
priyavrata-suto manuḥ
pavanaḥ sṛñjayo yajña-
hotrādyās tat-sutā nṛpa


tṛtīyaḥ—el tercero; uttamaḥ—Uttama; nāma—llamado; priyavrata—del rey Priyavrata; sutaḥ—el hijo; manuḥ—pasó a ser el manupavanaḥ—Pavana; sṛñjayaḥ—Sṛñjaya;yajñahotra-ādyāḥ—Yajñahotra y otros; tat-sutāḥ—los hijos de Uttama; nṛpa—¡oh, rey!


¡Oh, rey!, el tercer manu, Uttama, era hijo del rey Priyavrata. De entre los hijos de este manu citaremos a Pavana, Sṛñjaya y Yajñahotra.

« Previous Next »