No edit permissions for Español

Text 27

caturtha uttama-bhrātā
manur nāmnā ca tāmasaḥ
pṛthuḥ khyātir naraḥ ketur
ity ādyā daśa tat-sutāḥ


caturtha—el cuarto manuuttama-bhrātā—el hermano de Uttama; manuḥ—fue el manunāmnā—famoso con el nombre; ca—también; tāmasaḥ—Tāmasa;pṛthuḥ—Pṛthu; khyātiḥ—Khyāti; naraḥ—Nara; ketuḥ—Ketu; iti—así; ādyāḥ—encabezados por; daśa—diez; tat-sutāḥ—hijos de Tāmasa Manu.


El hermano de Uttama, el tercer manu, fue famoso con el nombre de Tāmasa, y pasó a ser el cuarto manu. Tāmasa tuvo diez hijos, encabezados por Pṛthu, Khyāti, Nara y Ketu.

« Previous Next »