No edit permissions for Korean

Text 27

caturtha uttama-bhrātā
manur nāmnā ca tāmasaḥ
pṛthuḥ khyātir naraḥ ketur
ity ādyā daśa tat-sutāḥ

caturtha — the fourth Manu; uttama-bhrātā — the brother of Uttama; manuḥ — became the Manu; nāmnā — celebrated by the name; ca — also; tāmasaḥ — Tāmasa; pṛthuḥ — Pṛthu; khyātiḥ — Khyāti; naraḥ — Nara; ketuḥ — Ketu; iti — thus; ādyāḥ — headed by; daśa — ten; tat-sutāḥ — sons of Tāmasa Manu.

The brother of the third Manu, Uttama, was celebrated by the name Tāmasa, and he became the fourth Manu. Tāmasa had ten sons, headed by Pṛthu, Khyāti, Nara and Ketu.

« Previous Next »