No edit permissions for Español

Text 28

yuyodha balir indreṇa
tārakeṇa guho ’syata
varuṇo hetināyudhyan
mitro rājan prahetinā


yuyodha—luchó; baliḥ—Mahārāja Bali; indreṇa—con el rey Indra; tārakeṇa—con Tāraka; guhaḥ—Kārttikeya; asyata—ocupados en luchar; varuṇaḥ—el semidiós Varuṇa; hetinā—con Heti; ayudhyat—lucharon el uno contra el otro; mitraḥ—el semidiós Mitra; rājan—¡oh, rey!; prahetinā—con Praheti.


¡Oh, rey!, Mahārāja Bali luchó contra Indra, Kārttikeya con Tāraka, Varuṇa con Heti, y Mitra con Praheti.

« Previous Next »