No edit permissions for Español

Text 36

bhuśuṇḍibhiś cakra-gadarṣṭi-paṭṭiśaiḥ
śakty-ulmukaiḥ prāsa-paraśvadhair api
nistriṁśa-bhallaiḥ parighaiḥ samudgaraiḥ
sabhindipālaiś ca śirāṁsi cicchiduḥ


bhuśuṇḍibhiḥ—con las armas llamadas bhuśuṇḍicakra—con discos; gadā—con mazas; ṛṣṭi—con las armas llamadas ṛṣṭipaṭṭiśaiḥ—con las armas llamadaspaṭṭiśaśakti—con las armas śaktiulmukaiḥ—con las armas llamadas ulmukasprāsa—con las armas prāsaparaśvadhaiḥ—con las armas llamadasparaśvadhaapi—también; nistriṁśa—con nistriṁśasbhallaiḥ—con lanzas; parighaiḥ—con las armas llamadas parighassa-mudgaraiḥ—con las armas llamadas mudgarasa-bhindipālaiḥ—con las armas bhindipālaca—también; śirāṁsi—cabezas; cicchiduḥ—cortaron.


Armados con bhuśuṇḍis, cakras, mazas, ṛṣṭis, paṭṭiśas, śaktis, ulmukas, prāsas, paraśvadhas, nistriṁśas, lanzas, parighas, mudgaras y bhindipālas, se cortaban la cabeza los unos a los otros.

« Previous Next »