No edit permissions for Čeština

SLOKA 36

bhuśuṇḍibhiś cakra-gadarṣṭi-paṭṭiśaiḥ
śakty-ulmukaiḥ prāsa-paraśvadhair api
nistriṁśa-bhallaiḥ parighaiḥ samudgaraiḥ
sabhindipālaiś ca śirāṁsi cicchiduḥ

bhuśuṇḍibhiḥ—zbraněmi nazývanými bhuśuṇḍi; cakra—disky; gadā — kyji; ṛṣṭi—zbraněmi nazývanými ṛṣṭi; paṭṭiśaiḥ—zbraněmi nazývanými paṭṭiśa; śakti—zbraněmi nazývanými śakti; ulmukaiḥ—zbraněmi nazývanými ulmuka; prāsa—zbraněmi jménem prāsa; paraśvadhaiḥ—zbraněmi nazývanými paraśvadha; api—rovněž; nistriṁśa—nistriṁśami; bhallaiḥ — kopími; parighaiḥ—zbraněmi nazývanými parigha; sa-mudgaraiḥ—zbraněmi nazývanými mudgara; sa-bhindipālaiḥ—zbraněmi zvanými bhindipāla; ca—také; śirāṁsi—hlavy; cicchiduḥ—usekávali.

Zbraněmi, jako je bhuśuṇḍi, cakra, kyj, ṛṣṭi, paṭṭiśa, śakti, ulmuka, prāsa, paraśvadha, nistriṁśa, kopí, parigha, mudgara a bhindipāla, si navzájem usekávali hlavy.

« Previous Next »