No edit permissions for Español

Text 42

ātmāṁśa-bhūtāṁ tāṁ māyāṁ
bhavānīṁ bhagavān bhavaḥ
sammatām ṛṣi-mukhyānāṁ
prītyācaṣṭātha bhārata


ātma-aṁśa-bhūtām—una potencia del Alma Suprema; tām—a ella; māyām—a la energía ilusoria; bhavānīm—que es la esposa del Señor Śiva; bhagavān—el poderoso; bhavaḥ—el Señor Śiva; sammatām—aceptada; ṛṣi-mukhyānām—por los grandes sabios; prītyā—lleno de júbilo; ācaṣṭa—se dirigió; atha—entonces;bhārata—¡oh, Mahārāja Parīkṣit, descendiente de Bharata!


¡Oh, descendiente de Bharata Mahārāja!, el Señor Śiva, lleno de júbilo, se dirigió entonces a su esposa, Bhavānī, a quien todas las autoridades consideran la potencia del Señor Viṣṇu.

« Previous Next »