No edit permissions for Čeština

SLOKA 42

ātmāṁśa-bhūtāṁ tāṁ māyāṁ
bhavānīṁ bhagavān bhavaḥ
sammatām ṛṣi-mukhyānāṁ
prītyācaṣṭātha bhārata

ātma-aṁśa-bhūtām—energii Nejvyšší Duše; tām—ji; māyām—klamnou energii; bhavānīm—která je ženou Pána Śivy; bhagavān—mocný; bhavaḥ—Pán Śiva; sammatām—uznávanou; ṛṣi-mukhyānām—velkými mudrci; prītyā—s radostnou náladou; ācaṣṭa—oslovil; atha—tehdy; bhārata—ó Mahārāji Parīkṣite, potomku Bharaty.

Ó potomku Mahārāje Bharaty, Pán Śiva pak radostně oslovil svou manželku Bhavānī, kterou všechny autority uznávají za energii Pána Viṣṇua.

« Previous Next »