No edit permissions for Español

Text 18

navamo dakṣa-sāvarṇir
manur varuṇa-sambhavaḥ
bhūtaketur dīptaketur
ity ādyās tat-sutā nṛpa


navamaḥ—noveno; dakṣa-sāvarṇiḥ—Dakṣa-sāvarṇi; manuḥ—el manuvaruṇa-sambhavaḥ—nacido como hijo de Varuṇa; bhūtaketuḥ—Bhūtaketu; dīptaketuḥ—Dīptaketu; iti—así; ādyāḥ—y otros; tat—sus; sutāḥ—hijos; nṛpa—¡oh, rey!


¡Oh, rey!, el noveno manu será Dakṣa-sāvarṇi. Nacerá de Varuṇa, y entre sus hijos estarán Bhūtaketu y Dīptaketu.

« Previous Next »