No edit permissions for Español

Text 19

pārā-marīcigarbhādyā
devā indro ’dbhutaḥ smṛtaḥ
dyutimat-pramukhās tatra
bhaviṣyanty ṛṣayas tataḥ


pārā—los pārasmarīcigarbha—los marīcigarbhasādyāḥ—como ellos; devāḥ—los semidioses; indraḥ—el rey del cielo; adbhutaḥ—Adbhuta; smṛtaḥ—conocido; dyutimat—Dyutimān; pramukhāḥ—encabezados por; tatra—en ese noveno período de manubhaviṣyanti—serán; ṛṣayaḥ—los siete ṛṣistataḥ—entonces.


Entre los semidioses del noveno manvantara estarán los pāras y los marīcigarbhas. El rey del cielo, indra, será Adbhuta, y Dyutimān estará entre los siete sabios.

« Previous Next »