No edit permissions for Español

Text 22

haviṣmān sukṛtaḥ satyo
jayo mūrtis tadā dvijāḥ
suvāsana-viruddhādyā
devāḥ śambhuḥ sureśvaraḥ


haviṣmān—Haviṣmān; sukṛtaḥ—Sukṛta; satyaḥ—Satya; jayaḥ—Jaya; mūrtiḥ—Mūrti; tadā—en esa época; dvijāḥ—los siete sabios; suvāsana—lossuvāsanasviruddha—los viruddhasādyāḥ—y otros; devāḥ—los semidioses; śambhuḥ—Śambhu; sura-īśvaraḥ—el rey de los semidioses, indra.


Haviṣmān, Sukṛta, Satya, Jaya, Mūrti y otros serán los siete sabios; entre los semidioses estarán los suvāsanas y los viruddhas; su rey, el indra, será Śambhu.

« Previous Next »