No edit permissions for Español

Text 21

daśamo brahma-sāvarṇir
upaśloka-suto manuḥ
tat-sutā bhūriṣeṇādyā
haviṣmat pramukhā dvijāḥ


daśamaḥ—el décimo manubrahma-sāvarṇiḥ—Brahma-sāvarṇi; upaśloka-sutaḥ—nacido de Upaśloka; manuḥ—será el manutat-sutāḥ—sus hijos;bhūriṣeṇa-ādyāḥ—Bhūriṣeṇa y otros; haviṣmat—Haviṣmān; pramukhāḥ—encabezados por; dvijāḥ—los siete sabios.


El décimo manu será el hijo de Upaśloka llamado Brahma-sāvarṇi. Uno de sus hijos será Bhūriṣena, y los brāhmaṇas encabezados por Haviṣmān serán los siete sabios.

« Previous Next »