No edit permissions for Español

Text 27

bhavitā rudra-sāvarṇī
rājan dvādaśamo manuḥ
devavān upadevaś ca
devaśreṣṭhādayaḥ sutāḥ


bhavitā—aparecerá; rudra-sāvarṇiḥ—Rudra-sāvarṇi; rājan—¡oh, rey!; dvā-daśamaḥ—el duodécimo; manuḥ—manudevavān—Devavān; upadevaḥ—Upadeva; ca—y; devaśreṣṭha—Devaśreṣṭha; ādayaḥ—esas personas; sutāḥ— hijos de Manu.


¡Oh, rey!, el duodécimo manu se llamará Rudra-sāvarṇi. Devavān, Upadeva y Devaśreṣṭha serán hijos suyos.

« Previous Next »