No edit permissions for Korean

Text 27

bhavitā rudra-sāvarṇī
rājan dvādaśamo manuḥ
devavān upadevaś ca
devaśreṣṭhādayaḥ sutāḥ

bhavitā — will appear; rudra-sāvarṇiḥ — Rudra-sāvarṇi; rājan — O King; dvādaśamaḥ — the twelfth; manuḥ — Manu; devavān — Devavān; upadevaḥ — Upadeva; ca — and; devaśreṣṭha — Devaśreṣṭha; ādayaḥ — such persons; sutāḥ — sons of the Manu.

O King, the twelfth Manu will be named Rudra-sāvarṇi. Devavān, Upadeva and Devaśreṣṭha will be among his sons.

« Previous Next »