No edit permissions for Español

Text 29

svadhāmākhyo harer aṁśaḥ
sādhayiṣyati tan-manoḥ
antaraṁ satyasahasaḥ
sunṛtāyāḥ suto vibhuḥ


svadhāmā-ākhyaḥ—Svadhāmā; hareḥ aṁśaḥ—una encarnación parcial de la Suprema Personalidad de Dios; sādhayiṣyati—gobernará; tat-manoḥ—de esemanuantaram—el manvantarasatyasahasaḥ—de Satyasahā; sunṛtāyāḥ—de Sunṛtā; sutaḥ—el hijo; vibhuḥ—muy poderoso.


De Sunṛtā y Satyasahā nacerá Svadhāmā, una encarnación parcial de la Suprema Personalidad de Dios que gobernará ese manvantara.

« Previous Next »