No edit permissions for Korean

Text 29

svadhāmākhyo harer aṁśaḥ
sādhayiṣyati tan-manoḥ
antaraṁ satyasahasaḥ
sunṛtāyāḥ suto vibhuḥ

svadhāmā-ākhyaḥ — Svadhāmā; hareḥ aṁśaḥ — a partial incarnation of the Supreme Personality of Godhead; sādhayiṣyati — will rule; tat-manoḥ — of that Manu; antaram — the manvantara; satyasahasaḥ — of Satyasahā; sunṛtāyāḥ — of Sunṛtā; sutaḥ — the son; vibhuḥ — most powerful.

From the mother named Sunṛtā and the father named Satyasahā will come Svadhāmā, a partial incarnation of the Supreme Personality of Godhead. He will rule that manvantara.

« Previous Next »