No edit permissions for Español

Text 31

devāḥ sukarma-sutrāma-
saṁjñā indro divaspatiḥ
nirmoka-tattvadarśādyā
bhaviṣyanty ṛṣayas tadā


devāḥ—los semidioses; sukarma—los sukarmāssutrāma-saṁjñāḥ—y los sutrāmāsindraḥ—el rey del cielo; divaspatiḥ—Divaspati; nirmoka—Nirmoka;tattvadarśa-ādyāḥ—y otros, como Tattvadarśa; bhaviṣyanti—serán; ṛṣayaḥ—los siete sabios; tadā—en esa época.


En el decimotercer manvantara, los sukarmās y los sutrāmās serán semidioses; el rey del cielo será Divaspati, y entre los siete sabios estarán Nirmoka y Tattvadarśa.

« Previous Next »