No edit permissions for Español

Text 33

manur vā indra-sāvarṇiś
caturdaśama eṣyati
uru-gambhīra-budhādyā
indra-sāvarṇi-vīryajāḥ


manuḥ—el manuvā—o; indra-sāvarṇiḥ—Indra-sāvarṇi; caturdaśamaḥ—decimocuarto; eṣyati—será; uru—Uru; gambhīra—Gambhīra; budha-ādyāḥ—y otros, como Budha;indra-sāvarṇi—de Indra-sāvarṇi; vīrya-jāḥ—nacidos del semen.


El decimocuarto manu se llamará Indra-sāvarṇi. Uru, Gambhīra y Budha serán hijos suyos.

« Previous Next »