No edit permissions for Español

Text 34

pavitrāś cākṣuṣā devāḥ
śucir indro bhaviṣyati
agnir bāhuḥ śuciḥ śuddho
māgadhādyās tapasvinaḥ


pavitrāḥ—los pavitrascākṣuṣāḥ—los cākṣuṣasdevāḥ—los semidioses; śuciḥ—Śuci; indraḥ—el rey del cielo; bhaviṣyati—será; agniḥ—Agni; bāhuḥ—Bāhu;śuciḥ—Śuci; śuddhaḥ—Śuddha; māgadha—Māgadha; ādyāḥ—y otros; tapasvinaḥ—los sabios.


Entre los semidioses estarán los pavitras y los cākṣuṣas; Śuci será el indra, el rey del cielo. Agni, Bāhu, Śuci, Śuddha, Māgadha y otras personalidades caracterizadas por su gran austeridad serán los siete sabios.

« Previous Next »