No edit permissions for Español

Text 5

kaśyapo ’trir vasiṣṭhaś ca
viśvāmitro ’tha gautamaḥ
jamadagnir bharadvāja
iti saptarṣayaḥ smṛtāḥ


kaśyapaḥ—Kaśyapa; atriḥ—Atri; vasiṣṭhaḥ—Vasiṣṭha; ca—y; viśvāmitraḥ—Viśvāmitra; atha—así como; gautamaḥ—Gautama; jamadagniḥ—Jamadagni; bharadvājaḥ—Bharadvāja; iti—así; sapta-ṛṣayaḥ—los siete sabios; smṛtāḥ—famosos.


Kaśyapa, Atri, Vasiṣṭha, Viśvāmitra, Gautama, Jamadagni y Bharadvāja son los siete sabios.

« Previous Next »