No edit permissions for Español

Text 4

ādityā vasavo rudrā
viśvedevā marud-gaṇāḥ
aśvināv ṛbhavo rājann
indras teṣāṁ purandaraḥ


ādityāḥ—los ādityasvasavaḥ—los Vasus; rudrāḥ—los Rudras; viśvedevāḥ—los viśvedevasmarut-gaṇāḥ—y los Maruts; aśvinau—los dos hermanos Aśvinī; ṛbhavaḥ—losṛbhusrājan—¡oh, rey!; indraḥ—el rey del cielo; teṣām— de ellos; purandaraḥ—Purandara.


En este manvantara, los semidioses son los ādityas, los Vasus, los Rudras, los viśvedevas, los Maruts, los dos hermanos Aśvini-kumāra y los ṛbhus. Su rey y dirigente [indra] es Purandara.

« Previous Next »