No edit permissions for Español

Text 8

vivasvataś ca dve jāye
viśvakarma-sute ubhe
saṁjñā chāyā ca rājendra
ye prāg abhihite tava



vivasvataḥ—de Vivasvān; ca—también; dve—dos; jāye—esposas; viśvakarma-sute—las dos hijas de Viśvakarmā; ubhe—ambas; saṁjñā—Saṁjñā; chāyā—Chāyā; ca—y; rāja-indra—¡oh, rey!; ye—las cuales; prāk—antes; abhihite— descritas; tava—a ti.


¡Oh, rey!, ya antes [en el Sexto Canto] te he hablado de las dos hijas de Viśvakarmā, Saṁjñā y Chāyā, que fueron las dos primeras esposas de Vivasvān.

« Previous Next »