No edit permissions for Español

Text 29

ojasvinaṁ baliṁ jetuṁ
na samartho ’sti kaścana
bhavad-vidho bhavān vāpi
varjayitveśvaraṁ harim

vijeṣyati na ko ’py enaṁ
brahma-tejaḥ-samedhitam
nāsya śaktaḥ puraḥ sthātuṁ
kṛtāntasya yathā janāḥ


ojasvinam—tan poderoso; balim—Bali Mahārāja; jetum—vencer; na—no; samarthaḥ—capaz; asti—es; kaścana—nadie; bhavat-vidhaḥ—como tú; bhavān—tú mismo; vā api—o; varjayitvā—exceptuando; īśvaram—al controlador supremo; harim—la Suprema Personalidad de Dios; vijeṣyati—vencerá; na—no; kaḥ api—nadie; enam—a él (a Bali Mahārāja); brahma-tejaḥ-samedhitam—ahora dotado del poder de brahma-tejas, un poder espiritual extraordinario; na—no; asya—de él; śaktaḥ—puede; puraḥ—frente a; sthātum—permanecer; kṛta-antasya—de Yamarāja; yathā—como; janāḥ—la gente.


Ni tú ni tus hombres pueden vencer al poderosísimo Bali. En verdad, nadie más que la Suprema Personalidad de Dios puede vencerle, pues ha sido dotado del poder espiritual supremo [brahma-tejas]. Bali Mahārāja es ahora como Yamarāja: nadie puede oponerse a él.

« Previous Next »