No edit permissions for Español

Text 13

ko nu me bhagavan kāmo
na sampadyeta mānasaḥ
yasyā bhavān prajādhyakṣa
evaṁ dharmān prabhāṣate


kaḥ—que; nu—en verdad; me—mi; bhagavan—¡oh, señor!; kāmaḥ—deseo; na—no; sampadyeta—puede ser satisfecho;mānasaḥ—en mi mente; yasyāḥ—de mí; bhavān—Tu Gracia; prajā-adhyakṣaḥ—prajāpatievam—así; dharmān—principios religiosos; prabhāṣate—dice.


¡Oh, mi señor!, tú, que eres un prajāpati, me instruyes personalmente en los principios de la religión. Así pues, ¿qué posibilidad hay de que no se cumplan mis deseos?

« Previous Next »