No edit permissions for Español

Text 14

śrī-sūta uvāca
sampṛṣṭo bhagavān evaṁ
dvaipāyana-suto dvijāḥ
abhinandya harer vīryam
abhyācaṣṭuṁ pracakrame


śrī-śūtaḥ uvāca—Śrī Sūta Gosvāmī dijo; sampṛṣṭaḥ—ante la pregunta; bhagavān—Śukadeva Gosvāmī; evam—así; dvaipāyana-sutaḥ—el hijo de Vyāsadeva;dvi-jāḥ—¡oh, brāhmaṇas aquí reunidos!; abhinandya—felicitar a Mahārāja Parīkṣit; hareḥ vīryam—las glorias de la Suprema Personalidad de Dios;abhyācaṣṭum—por explicar; pracakrame—se esforzó.


Śrī Sūta Gosvāmī dijo: ¡Oh, brāhmaṇas eruditos que se han reunido en Naimiṣāraṇya!, después de escuchar al rey, Śukadeva Gosvāmī, el hijo de Dvaipāyana, le felicitó por su pregunta y se esforzó por continuar su explicación de las glorias de la Suprema Personalidad de Dios.

« Previous Next »