No edit permissions for Korean

Text 14

śrī-sūta uvāca
sampṛṣṭo bhagavān evaṁ
dvaipāyana-suto dvijāḥ
abhinandya harer vīryam
abhyācaṣṭuṁ pracakrame

śrī-sūtaḥ uvāca — Śrī Sūta Gosvāmī said; sampṛṣṭaḥ — being questioned; bhagavān — Śukadeva Gosvāmī; evam — thus; dvaipāyana-sutaḥ — the son of Vyāsadeva; dvi-jāḥ — O brāhmaṇas assembled here; abhinandya — congratulating Mahārāja Parīkṣit; hareḥ vīryam — the glories of the Supreme Personality of Godhead; abhyācaṣṭum — to describe; pracakrame — endeavored.

Śrī Sūta Gosvāmī said: O learned brāhmaṇas assembled here at Naimiṣāraṇya, when Śukadeva Gosvāmī, the son of Dvaipāyana, was thus questioned by the King, he congratulated the King and then endeavored to describe further the glories of the Supreme Personality of Godhead.

« Previous Next »