No edit permissions for Español

Text 41

śrī-śuka uvāca
evam āmantrya bhagavān
bhavānīṁ viśva-bhāvanaḥ
tad viṣaṁ jagdhum ārebhe
prabhāva-jñānvamodata


śrī-śukaḥ uvāca—Śrī Śukadeva Gosvāmī dijo; evam—de ese modo; āmantrya—tras dirigirse; bhagavān—el Señor Śiva; bhavānīm—a Bhavānī; viśva-bhāvanaḥ—el bienqueriente de todo el universo; tat viṣam—aquel veneno; jagdhum—a beber; ārebhe—se dispuso; prabhāva-jñā—madre Bhavānī, que conocía perfectamente las capacidades del Señor Śiva; anvamodata—dio su permiso.


Śrīla Śukadeva Gosvāmī continuó: Tras informar a Bhavānī con estas palabras, el Señor Śiva se dispuso a beber el veneno. Bhavānī, que conocía a la perfección las capacidades del Señor Śiva, le dio permiso para hacerlo.

« Previous Next »