No edit permissions for Čeština

SLOKA 41

śrī-śuka uvāca
evam āmantrya bhagavān
bhavānīṁ viśva-bhāvanaḥ
tad viṣaṁ jagdhum ārebhe
prabhāva-jñānvamodata

śrī-śukaḥ uvāca—Śrī Śukadeva Gosvāmī řekl; evam—takto; āmantrya—když oslovil; bhagavān—Pán Śiva; bhavānīm—Bhavānī; viśva- bhāvanaḥ—dobrodinec celého vesmíru; tat viṣam—ten jed; jagdhum — pít; ārebhe—začal; prabhāva-jñā—matka Bhavānī, která dobře znala schopnosti Pána Šivy; anvamodata—dala své svolení.

Śrīla Śukadeva Gosvāmī pokračoval: Poté, co Pán Śiva takto zpravil Bhavānī o vzniklé situaci, začal pít jed a Bhavānī, která dobře znala jeho schopnosti, mu dala své svolení.

« Previous Next »